B 25-25 Kubjikāmata

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 25/25
Title: Kubjikāmata
Dimensions: 30 x 5 cm x 24 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:


Reel No. B 25-25 Inventory No. 35979

Title Kubjikāmatatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State Incomplete and damaged.

Size 30 x 5 cm

Binding Hole One in centre left

Folios 23

Lines per Folio 6-7

Foliation characters in left margin of verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-135

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

///te buddhir uttamā |

(teaikālyadaśeta yena tasmai śrīgurave namaḥ |

anādighorasaṃsāre vyādhidhvaṃsaikahetave |

namaḥ śrīnāthavaidyāya (sthanauṣavividhāhina) |

dūrūṅ(!) karoti yau(!) dīkṣāṃ (kuyaca....) trayaṃ |

akathya(sana)saṃvitti(!) tasmai śrīgurave namaḥ |

jñānaśaktisamārūḍhaṃ (tanva)mālāvibhūṣitaṃ |

bhuktimuktipradātāraṃ gurum vande yathā śivaṃ |

guruṃ gurutaraṃ caiva ye cānye guru(trītaraḥ) |

///pi kramama......visiddhan namāmy ahaṃ |

guru(!) brahmā guru(!) viṣṇuḥ guru(!) devyo(!) mahesvaraḥ |

guru(!) devo jagat sarvan tasmai śrīgurave namaḥ |

(x.2a:1-3 )

End

kubjikākhecarī (martya) bhāvayet sadā |

nāma tusyatu vai rūpaṃ namantuṃ nopalakṣaṇaṃ |

nirālambā niraupamyā kubjikā ma || ka || ma gocarā |

kaivalyā tu nirābhāsā akhaṇḍamaṇḍalātmikā |

.......................................kubjikāmate |

ityete dvādasa ślokāḥ kubjikāyāṃ vinirggatā |

putrasyāpi na dātavyaṃ bhaktihīnasya sundari |

(aghasya ṣutarattuṃ tatvaṃ.....

(x.24a:5-6 )

Microfilm Details

Reel No. B25/25

Date of Filming 25-09-70

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-04-2004

Bibliography